(||pallavi||)
namo nārāyaṇāya
nārāyaṇāya saguṇa brahmaṇe sarva-
pārāyaṇāya śhobhanamūrdaye namo*
(||namo||)
nityāya vibudhasaṁstutyāya nityādhi-
patyāya munigaṇa pratyayāya
satyaya patyakṣhāya sanmānasasāṁ-
gatyāya jagadavanakṛtyāya tenamo
(||namo||)
akramoddadabāhuvikramādikrāṁta
śhukraśhiṣhyonyūlanakramāya
śhakrādigīrvāṇavakrabhayabhaṁgani-
rvakrāya nihadārisakrāya tenamo
(||namo||)
akṣharāyādinirabekṣhāya puṁḍarī-
kākṣhāya śhrīvatsalakṣhaṇāya
akṣhīṇavijñānadakṣhayogīṁdrasaṁ-
rakṣhānugaṁpāgaḍākṣhāya tenamo
(||namo||)
karirājavaradāya kaustubhābharaṇāya
muravairiṇe jaganmohanāya
taruṇeṁdugoḍīradaruṇī manastsotra-
paridoṣhasittāya paramāya te namo
(||namo||)
pātradānotsavaprathida veṁkaḍarāya
dhātrīśhagāmidārdhapradāya
gotrabhinmaṇirusiragātrāya ravisaṁdra-
netrāya śheṣhādrinilayāya te namo nārayaṇāya