1.
mahābali vannāluṁ - pudu
malarkkaḽaṁ kaṇḍāluṁ nṛpa
(mahābali)
sudinamidil tavabadaṁ tannil
surabhilamāṁ pūvugaḽ tūgiḍāṁ
madhumadhuraṁ śīlugaḽil tavajaya -
gāthagaḽ pāḍāṁ kaḽigaḽumāḍāṁ
(mahābali)
2.
attaṁnāḽ tŏṭṭu pattuvareykkumī -
ittirimullappūgammaliṭṭuṁ
kāṭṭil kiḍakkiṇa kāyāmbūvaḽḽigaḽ
kaṇṇĕḻuduṁ ṟoja pŏṭṭu kuttuṁ
pŏnmalar sūḍiya tĕccippūvaḽḽigaḽ
kummiyaḍikkuṁ iḽaṁkāṭril
oṇanilāvattu kayyilkkuḻalāyi
kānanappūṅguyil pāṭṭu pāḍuṁ
3.
pūñjolakkāvilŏru pūṅguḽamuṇḍe adil
pūṅgāṭrilāḍiḍunna tāmarayuṇḍe nalla
pūvaḽḽittāmarayil tumbi tuḽḽeṇaṁ tai tai
(pūñjola)
pūgaccagĕṭṭīṭṭuṁ pūmāla sārttiyuṁ
pūmuṇḍu toḽiliṭṭu tumbiduḽḽeṇaṁ tai tai
4.
karimuḍiyil malaruveṇaṁ karaṅṅaḽ tannil vaḽagaḽ veṇaṁ
kaḽamŏḻiyil madhuraṁ veṇaṁ saraṇamadil taḽagaḽ veṇaṁ
kaḽiyāḍi viḽayāḍi kāvil ĕtteṇaṁ tai tai
(karimuḍiyil)