evamukto ṛṣigeśo
guḍāgeśena bhārada
senayorubayormaddhye
sthābayitvā rathottamaṁ
sīdanda mama gātrāṇī
mugañjabarīśuṣyadi
vebathuśca śarīre me
romaharṣaśca jāyade
gāṇḍīvaṁ sraṁsade hastāl
tvakcaiva paridahyadĕ
na sa śaknomyavasthāduṁ
bhūmadīva sa me manaḥ
kudastvā kaśmalamidaṁ
viṣamĕ samubasthidaṁ
anāryajūṣṭamasvarggya
ma kīrttigaramarjjunaḥ
nagāṁkṣe vijayaṁ kṛṣṇa
na sa rājyaṁ sukhāni sa
kiṁ no rājyena govinda
kiṁ bhogair jīvida navā
dehinityamavadhyo yaṁ
dehe sarvasya bhārada
tasmāt sarvāṇi bhūdāni
na tvaṁ śosidu marhasi
kathaṁ na jñemasmābhiḥ
pābādasmānnivarttiduṁ
kulakṣaya kṛtaṁ doṣaṁ
prabaśyat bhīr janārddanaḥ
anādimadhyāndamanandavīryaṁ
anandabāhuṁ śaśisūryanetraṁ
paśyāmī tvāṁ dīptahudāśavak traṁ
svadejassā viśvamidaṁ tabandaṁ
paritrāṇāya sādhūnāṁ
vināśāya sa duṣu്kṛtāṁ
dharmmasaṁsthābanārtthāya
saṁbhavāmi yagĕ yugĕ