pallavi:
śhuklāṁbaradharaṁ viṣhṇuṁ śhaśhivarṇaṁ sadurbhujaṁ
prasanna vadanaṁ dhyāyet sarvavighnobaśhāṁtaye
agajānana padmārgaṁ gajānana maharnisaṁ
anega daṁtaṁ bhaktānāṁ ega daṁtamubāsmahe
ega daṁtamubāsmahe
vādābi gaṇabadiṁ bhajehaṁ
vādābi gaṇabadiṁ bhajehaṁ
vādābi gaṇabadiṁ bhajehaṁ
vādābi gaṇabadiṁ bhajehaṁ
vārāṇāsyaṁ varapradaṁ śhrī
vārāṇāsyaṁ varapradaṁ śhrī
vādābi gaṇabadiṁ bhaje e..e..e
bhūdādi saṁsevida saraṇaṁ
bhūda bhaudiga prabaṁcha bharaṇaṁ
vīdarāgiṇaṁ.. vinada yoginaṁ
vīdarāgiṇaṁ.. vinada yoginaṁ
viśhva kāraṇaṁ.. vighna vāraṇaṁ
vādābi gaṇabadiṁ bhaje.. e...
saraṇaṁ 1:
purā kuṁbha saṁbhava munivara prabūjidaṁ
tribhuvana madhya gadaṁ
murāri pramukhādyubāsidaṁ
mūlādhāra kṣhetra sthidaṁ
parādi satvāri vāgātmagaṁ
praṇava svarūba.. vākraduṁḍaṁ
niraṁtaraṁ nikhila saṁdrakhaṁḍaṁ
nija vāmagara vidhrudekṣhudaṁḍaṁ
karāṁbhuja pāśha bījābūraṁ
kaluṣha viṣhūraṁ bhūdāgāraṁ
karāṁbhuja pāśha bījābūraṁ
kaluṣha vidhūraṁ bhūdāgāraṁ
harādi guruguha toṣhida biṁbaṁ
haṁsadvani bhūṣhida heraṁbaṁ
vādābi gaṇabadiṁ bhajehaṁ
vārāṇāsyaṁ varapradaṁ śhrī
vādābi gaṇabadiṁ bhaje e.. e.. e