pallavi:
aṁtā rāmamayaṁ !
ī jagamaṁtā rāmamayaṁ !!
rāma rāma rāma rāma rāma rāma rāma
aṁtā rāmamayaṁ ..ī jagamaṁtā rāmamayaṁ !
aṁtā rāmamayaṁ ..ī jagamaṁtā rāmamayaṁ !!
aṁtā rāmamayaṁ !!!
saraṇaṁ 1:
aṁtaraṁgamuna ātmārāmuḍu..
rāma rāma rāma rāma rāma rāma rāma
anaṁta rūbamula viṁtalu salubaga
rāma rāma rāma rāma rāma rāma rāma
somasūryulunu suralu tāralunu ā mahāṁbudhulu avanījaṁbulu
aṁtā rāmamayaṁ ..ī jagamaṁtā rāmamayaṁ !
aṁtā rāmamayaṁ !!
oṁ namo nārāyaṇāya !
oṁ namo nārāyaṇāya !!
oṁ namo nārāyaṇāya !!!
saraṇaṁ 2:
aṁḍāṁḍaṁbulu piṁḍāṁḍaṁbulu brahmāṁḍaṁbulu brahmalu mŏdaluga
nadulu vanaṁbulu nānamṛgamulu pīda karmamulu veda śhāstramulu
aṁtā rāmamayaṁ ..ī jagamaṁtā rāmamayaṁ !
rāma rāma rāma rāma rāma rāma rāma !
saraṇaṁ 3:
sirigiṁjĕppaḍu, śhaṁkhusakrayugamuṁ jedoyi saṁdhiṁpa ḍe
parivāraṁbunu jīra ḍabhragabadin banniṁpa ḍāgarṇigāṁ
taradhammilammu jakkanŏttaḍu vivādaprotthida śhrīguso
pari selāṁchalamaina vīḍaḍu, gajaprāṇāvanotsāhiyai