śrī vāsudevabarane (2)
gogulabālaga śoga vināśaga
kamalābadibhava sāgarahārī
mādhava bhāvuga dāyagadevā
nirandaraṁ padaṁ tava gadi mama
(śrī vāsudevabarane....)
paṅgajākṣa madhusūdana mohana
sagala kāmidamegumadhīśā
vāsavabūjida rājidanāthā
nirandaraṁ padaṁ tava gadi mama
(śrī vāsudevabarane....)
sāmagānabari modavilolā
rāmasodara yādavanāthā
saṅgaḍanāśana satyasvarūbā
nirandaraṁ padaṁ tava gadimama
(śrī vāsudevabarane....)