pamagamaga magarisa pamagamaga
nidhabamaba pamagama nidhabamaba
nāvāmugundahare gobālaga
pāhimugundahare (nāvā)
varadāyaga yadunandanasundara
(nāvāmugunda)
kanagadaraṁgida yamunādīre
vasadivane vanamālī
veṇunādamadu śiñjidaṁ, manassi-
bhāvayāmi munijanarañjida...
(nāvāmugunda)
madhuraṁ gāyadi hṛdayavihārī
tuḽasīdhāma vibhūṣaṇahāri
devarāgavanamāliga, laḽida-
maṁgarāga sumasaurabhaṁ
(nāvāmugunda)